Declension table of śili

Deva

FeminineSingularDualPlural
Nominativeśiliḥ śilī śilayaḥ
Vocativeśile śilī śilayaḥ
Accusativeśilim śilī śilīḥ
Instrumentalśilyā śilibhyām śilibhiḥ
Dativeśilyai śilaye śilibhyām śilibhyaḥ
Ablativeśilyāḥ śileḥ śilibhyām śilibhyaḥ
Genitiveśilyāḥ śileḥ śilyoḥ śilīnām
Locativeśilyām śilau śilyoḥ śiliṣu

Compound śili -

Adverb -śili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria