Declension table of ?śilavṛtti

Deva

MasculineSingularDualPlural
Nominativeśilavṛttiḥ śilavṛttī śilavṛttayaḥ
Vocativeśilavṛtte śilavṛttī śilavṛttayaḥ
Accusativeśilavṛttim śilavṛttī śilavṛttīn
Instrumentalśilavṛttinā śilavṛttibhyām śilavṛttibhiḥ
Dativeśilavṛttaye śilavṛttibhyām śilavṛttibhyaḥ
Ablativeśilavṛtteḥ śilavṛttibhyām śilavṛttibhyaḥ
Genitiveśilavṛtteḥ śilavṛttyoḥ śilavṛttīnām
Locativeśilavṛttau śilavṛttyoḥ śilavṛttiṣu

Compound śilavṛtti -

Adverb -śilavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria