Declension table of śilamānakhāna

Deva

MasculineSingularDualPlural
Nominativeśilamānakhānaḥ śilamānakhānau śilamānakhānāḥ
Vocativeśilamānakhāna śilamānakhānau śilamānakhānāḥ
Accusativeśilamānakhānam śilamānakhānau śilamānakhānān
Instrumentalśilamānakhānena śilamānakhānābhyām śilamānakhānaiḥ
Dativeśilamānakhānāya śilamānakhānābhyām śilamānakhānebhyaḥ
Ablativeśilamānakhānāt śilamānakhānābhyām śilamānakhānebhyaḥ
Genitiveśilamānakhānasya śilamānakhānayoḥ śilamānakhānānām
Locativeśilamānakhāne śilamānakhānayoḥ śilamānakhāneṣu

Compound śilamānakhāna -

Adverb -śilamānakhānam -śilamānakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria