Declension table of śilaka

Deva

MasculineSingularDualPlural
Nominativeśilakaḥ śilakau śilakāḥ
Vocativeśilaka śilakau śilakāḥ
Accusativeśilakam śilakau śilakān
Instrumentalśilakena śilakābhyām śilakaiḥ
Dativeśilakāya śilakābhyām śilakebhyaḥ
Ablativeśilakāt śilakābhyām śilakebhyaḥ
Genitiveśilakasya śilakayoḥ śilakānām
Locativeśilake śilakayoḥ śilakeṣu

Compound śilaka -

Adverb -śilakam -śilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria