Declension table of ?śilāśita

Deva

NeuterSingularDualPlural
Nominativeśilāśitam śilāśite śilāśitāni
Vocativeśilāśita śilāśite śilāśitāni
Accusativeśilāśitam śilāśite śilāśitāni
Instrumentalśilāśitena śilāśitābhyām śilāśitaiḥ
Dativeśilāśitāya śilāśitābhyām śilāśitebhyaḥ
Ablativeśilāśitāt śilāśitābhyām śilāśitebhyaḥ
Genitiveśilāśitasya śilāśitayoḥ śilāśitānām
Locativeśilāśite śilāśitayoḥ śilāśiteṣu

Compound śilāśita -

Adverb -śilāśitam -śilāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria