Declension table of śilāśita

Deva

MasculineSingularDualPlural
Nominativeśilāśitaḥ śilāśitau śilāśitāḥ
Vocativeśilāśita śilāśitau śilāśitāḥ
Accusativeśilāśitam śilāśitau śilāśitān
Instrumentalśilāśitena śilāśitābhyām śilāśitaiḥ
Dativeśilāśitāya śilāśitābhyām śilāśitebhyaḥ
Ablativeśilāśitāt śilāśitābhyām śilāśitebhyaḥ
Genitiveśilāśitasya śilāśitayoḥ śilāśitānām
Locativeśilāśite śilāśitayoḥ śilāśiteṣu

Compound śilāśita -

Adverb -śilāśitam -śilāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria