Declension table of ?śilāśita

Deva

MasculineSingularDualPlural
Nominativeśilāśitaḥ śilāśitau śilāśitāḥ
Vocativeśilāśita śilāśitau śilāśitāḥ
Accusativeśilāśitam śilāśitau śilāśitān
Instrumentalśilāśitena śilāśitābhyām śilāśitaiḥ śilāśitebhiḥ
Dativeśilāśitāya śilāśitābhyām śilāśitebhyaḥ
Ablativeśilāśitāt śilāśitābhyām śilāśitebhyaḥ
Genitiveśilāśitasya śilāśitayoḥ śilāśitānām
Locativeśilāśite śilāśitayoḥ śilāśiteṣu

Compound śilāśita -

Adverb -śilāśitam -śilāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria