Declension table of śilāyūpa

Deva

MasculineSingularDualPlural
Nominativeśilāyūpaḥ śilāyūpau śilāyūpāḥ
Vocativeśilāyūpa śilāyūpau śilāyūpāḥ
Accusativeśilāyūpam śilāyūpau śilāyūpān
Instrumentalśilāyūpena śilāyūpābhyām śilāyūpaiḥ
Dativeśilāyūpāya śilāyūpābhyām śilāyūpebhyaḥ
Ablativeśilāyūpāt śilāyūpābhyām śilāyūpebhyaḥ
Genitiveśilāyūpasya śilāyūpayoḥ śilāyūpānām
Locativeśilāyūpe śilāyūpayoḥ śilāyūpeṣu

Compound śilāyūpa -

Adverb -śilāyūpam -śilāyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria