Declension table of ?śilāvyādhi

Deva

MasculineSingularDualPlural
Nominativeśilāvyādhiḥ śilāvyādhī śilāvyādhayaḥ
Vocativeśilāvyādhe śilāvyādhī śilāvyādhayaḥ
Accusativeśilāvyādhim śilāvyādhī śilāvyādhīn
Instrumentalśilāvyādhinā śilāvyādhibhyām śilāvyādhibhiḥ
Dativeśilāvyādhaye śilāvyādhibhyām śilāvyādhibhyaḥ
Ablativeśilāvyādheḥ śilāvyādhibhyām śilāvyādhibhyaḥ
Genitiveśilāvyādheḥ śilāvyādhyoḥ śilāvyādhīnām
Locativeśilāvyādhau śilāvyādhyoḥ śilāvyādhiṣu

Compound śilāvyādhi -

Adverb -śilāvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria