Declension table of śilāvitāna

Deva

MasculineSingularDualPlural
Nominativeśilāvitānaḥ śilāvitānau śilāvitānāḥ
Vocativeśilāvitāna śilāvitānau śilāvitānāḥ
Accusativeśilāvitānam śilāvitānau śilāvitānān
Instrumentalśilāvitānena śilāvitānābhyām śilāvitānaiḥ
Dativeśilāvitānāya śilāvitānābhyām śilāvitānebhyaḥ
Ablativeśilāvitānāt śilāvitānābhyām śilāvitānebhyaḥ
Genitiveśilāvitānasya śilāvitānayoḥ śilāvitānānām
Locativeśilāvitāne śilāvitānayoḥ śilāvitāneṣu

Compound śilāvitāna -

Adverb -śilāvitānam -śilāvitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria