Declension table of ?śilāvitāna

Deva

MasculineSingularDualPlural
Nominativeśilāvitānaḥ śilāvitānau śilāvitānāḥ
Vocativeśilāvitāna śilāvitānau śilāvitānāḥ
Accusativeśilāvitānam śilāvitānau śilāvitānān
Instrumentalśilāvitānena śilāvitānābhyām śilāvitānaiḥ śilāvitānebhiḥ
Dativeśilāvitānāya śilāvitānābhyām śilāvitānebhyaḥ
Ablativeśilāvitānāt śilāvitānābhyām śilāvitānebhyaḥ
Genitiveśilāvitānasya śilāvitānayoḥ śilāvitānānām
Locativeśilāvitāne śilāvitānayoḥ śilāvitāneṣu

Compound śilāvitāna -

Adverb -śilāvitānam -śilāvitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria