Declension table of ?śilāveśman

Deva

NeuterSingularDualPlural
Nominativeśilāveśma śilāveśmanī śilāveśmāni
Vocativeśilāveśman śilāveśma śilāveśmanī śilāveśmāni
Accusativeśilāveśma śilāveśmanī śilāveśmāni
Instrumentalśilāveśmanā śilāveśmabhyām śilāveśmabhiḥ
Dativeśilāveśmane śilāveśmabhyām śilāveśmabhyaḥ
Ablativeśilāveśmanaḥ śilāveśmabhyām śilāveśmabhyaḥ
Genitiveśilāveśmanaḥ śilāveśmanoḥ śilāveśmanām
Locativeśilāveśmani śilāveśmanoḥ śilāveśmasu

Compound śilāveśma -

Adverb -śilāveśma -śilāveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria