Declension table of ?śilāvarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśilāvarṣiṇī śilāvarṣiṇyau śilāvarṣiṇyaḥ
Vocativeśilāvarṣiṇi śilāvarṣiṇyau śilāvarṣiṇyaḥ
Accusativeśilāvarṣiṇīm śilāvarṣiṇyau śilāvarṣiṇīḥ
Instrumentalśilāvarṣiṇyā śilāvarṣiṇībhyām śilāvarṣiṇībhiḥ
Dativeśilāvarṣiṇyai śilāvarṣiṇībhyām śilāvarṣiṇībhyaḥ
Ablativeśilāvarṣiṇyāḥ śilāvarṣiṇībhyām śilāvarṣiṇībhyaḥ
Genitiveśilāvarṣiṇyāḥ śilāvarṣiṇyoḥ śilāvarṣiṇīnām
Locativeśilāvarṣiṇyām śilāvarṣiṇyoḥ śilāvarṣiṇīṣu

Compound śilāvarṣiṇi - śilāvarṣiṇī -

Adverb -śilāvarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria