Declension table of ?śilāvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśilāvṛṣṭiḥ śilāvṛṣṭī śilāvṛṣṭayaḥ
Vocativeśilāvṛṣṭe śilāvṛṣṭī śilāvṛṣṭayaḥ
Accusativeśilāvṛṣṭim śilāvṛṣṭī śilāvṛṣṭīḥ
Instrumentalśilāvṛṣṭyā śilāvṛṣṭibhyām śilāvṛṣṭibhiḥ
Dativeśilāvṛṣṭyai śilāvṛṣṭaye śilāvṛṣṭibhyām śilāvṛṣṭibhyaḥ
Ablativeśilāvṛṣṭyāḥ śilāvṛṣṭeḥ śilāvṛṣṭibhyām śilāvṛṣṭibhyaḥ
Genitiveśilāvṛṣṭyāḥ śilāvṛṣṭeḥ śilāvṛṣṭyoḥ śilāvṛṣṭīnām
Locativeśilāvṛṣṭyām śilāvṛṣṭau śilāvṛṣṭyoḥ śilāvṛṣṭiṣu

Compound śilāvṛṣṭi -

Adverb -śilāvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria