Declension table of ?śilātala

Deva

NeuterSingularDualPlural
Nominativeśilātalam śilātale śilātalāni
Vocativeśilātala śilātale śilātalāni
Accusativeśilātalam śilātale śilātalāni
Instrumentalśilātalena śilātalābhyām śilātalaiḥ
Dativeśilātalāya śilātalābhyām śilātalebhyaḥ
Ablativeśilātalāt śilātalābhyām śilātalebhyaḥ
Genitiveśilātalasya śilātalayoḥ śilātalānām
Locativeśilātale śilātalayoḥ śilātaleṣu

Compound śilātala -

Adverb -śilātalam -śilātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria