Declension table of ?śilāsveda

Deva

MasculineSingularDualPlural
Nominativeśilāsvedaḥ śilāsvedau śilāsvedāḥ
Vocativeśilāsveda śilāsvedau śilāsvedāḥ
Accusativeśilāsvedam śilāsvedau śilāsvedān
Instrumentalśilāsvedena śilāsvedābhyām śilāsvedaiḥ śilāsvedebhiḥ
Dativeśilāsvedāya śilāsvedābhyām śilāsvedebhyaḥ
Ablativeśilāsvedāt śilāsvedābhyām śilāsvedebhyaḥ
Genitiveśilāsvedasya śilāsvedayoḥ śilāsvedānām
Locativeśilāsvede śilāsvedayoḥ śilāsvedeṣu

Compound śilāsveda -

Adverb -śilāsvedam -śilāsvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria