Declension table of śilāsthāpanapaddhati

Deva

FeminineSingularDualPlural
Nominativeśilāsthāpanapaddhatiḥ śilāsthāpanapaddhatī śilāsthāpanapaddhatayaḥ
Vocativeśilāsthāpanapaddhate śilāsthāpanapaddhatī śilāsthāpanapaddhatayaḥ
Accusativeśilāsthāpanapaddhatim śilāsthāpanapaddhatī śilāsthāpanapaddhatīḥ
Instrumentalśilāsthāpanapaddhatyā śilāsthāpanapaddhatibhyām śilāsthāpanapaddhatibhiḥ
Dativeśilāsthāpanapaddhatyai śilāsthāpanapaddhataye śilāsthāpanapaddhatibhyām śilāsthāpanapaddhatibhyaḥ
Ablativeśilāsthāpanapaddhatyāḥ śilāsthāpanapaddhateḥ śilāsthāpanapaddhatibhyām śilāsthāpanapaddhatibhyaḥ
Genitiveśilāsthāpanapaddhatyāḥ śilāsthāpanapaddhateḥ śilāsthāpanapaddhatyoḥ śilāsthāpanapaddhatīnām
Locativeśilāsthāpanapaddhatyām śilāsthāpanapaddhatau śilāsthāpanapaddhatyoḥ śilāsthāpanapaddhatiṣu

Compound śilāsthāpanapaddhati -

Adverb -śilāsthāpanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria