Declension table of ?śilāsana

Deva

NeuterSingularDualPlural
Nominativeśilāsanam śilāsane śilāsanāni
Vocativeśilāsana śilāsane śilāsanāni
Accusativeśilāsanam śilāsane śilāsanāni
Instrumentalśilāsanena śilāsanābhyām śilāsanaiḥ
Dativeśilāsanāya śilāsanābhyām śilāsanebhyaḥ
Ablativeśilāsanāt śilāsanābhyām śilāsanebhyaḥ
Genitiveśilāsanasya śilāsanayoḥ śilāsanānām
Locativeśilāsane śilāsanayoḥ śilāsaneṣu

Compound śilāsana -

Adverb -śilāsanam -śilāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria