Declension table of ?śilāsana

Deva

MasculineSingularDualPlural
Nominativeśilāsanaḥ śilāsanau śilāsanāḥ
Vocativeśilāsana śilāsanau śilāsanāḥ
Accusativeśilāsanam śilāsanau śilāsanān
Instrumentalśilāsanena śilāsanābhyām śilāsanaiḥ śilāsanebhiḥ
Dativeśilāsanāya śilāsanābhyām śilāsanebhyaḥ
Ablativeśilāsanāt śilāsanābhyām śilāsanebhyaḥ
Genitiveśilāsanasya śilāsanayoḥ śilāsanānām
Locativeśilāsane śilāsanayoḥ śilāsaneṣu

Compound śilāsana -

Adverb -śilāsanam -śilāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria