Declension table of śilāprasūna

Deva

NeuterSingularDualPlural
Nominativeśilāprasūnam śilāprasūne śilāprasūnāni
Vocativeśilāprasūna śilāprasūne śilāprasūnāni
Accusativeśilāprasūnam śilāprasūne śilāprasūnāni
Instrumentalśilāprasūnena śilāprasūnābhyām śilāprasūnaiḥ
Dativeśilāprasūnāya śilāprasūnābhyām śilāprasūnebhyaḥ
Ablativeśilāprasūnāt śilāprasūnābhyām śilāprasūnebhyaḥ
Genitiveśilāprasūnasya śilāprasūnayoḥ śilāprasūnānām
Locativeśilāprasūne śilāprasūnayoḥ śilāprasūneṣu

Compound śilāprasūna -

Adverb -śilāprasūnam -śilāprasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria