Declension table of śilāprāsāda

Deva

MasculineSingularDualPlural
Nominativeśilāprāsādaḥ śilāprāsādau śilāprāsādāḥ
Vocativeśilāprāsāda śilāprāsādau śilāprāsādāḥ
Accusativeśilāprāsādam śilāprāsādau śilāprāsādān
Instrumentalśilāprāsādena śilāprāsādābhyām śilāprāsādaiḥ
Dativeśilāprāsādāya śilāprāsādābhyām śilāprāsādebhyaḥ
Ablativeśilāprāsādāt śilāprāsādābhyām śilāprāsādebhyaḥ
Genitiveśilāprāsādasya śilāprāsādayoḥ śilāprāsādānām
Locativeśilāprāsāde śilāprāsādayoḥ śilāprāsādeṣu

Compound śilāprāsāda -

Adverb -śilāprāsādam -śilāprāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria