Declension table of ?śilāphalaka

Deva

NeuterSingularDualPlural
Nominativeśilāphalakam śilāphalake śilāphalakāni
Vocativeśilāphalaka śilāphalake śilāphalakāni
Accusativeśilāphalakam śilāphalake śilāphalakāni
Instrumentalśilāphalakena śilāphalakābhyām śilāphalakaiḥ
Dativeśilāphalakāya śilāphalakābhyām śilāphalakebhyaḥ
Ablativeśilāphalakāt śilāphalakābhyām śilāphalakebhyaḥ
Genitiveśilāphalakasya śilāphalakayoḥ śilāphalakānām
Locativeśilāphalake śilāphalakayoḥ śilāphalakeṣu

Compound śilāphalaka -

Adverb -śilāphalakam -śilāphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria