Declension table of śilāpeṣa

Deva

MasculineSingularDualPlural
Nominativeśilāpeṣaḥ śilāpeṣau śilāpeṣāḥ
Vocativeśilāpeṣa śilāpeṣau śilāpeṣāḥ
Accusativeśilāpeṣam śilāpeṣau śilāpeṣān
Instrumentalśilāpeṣeṇa śilāpeṣābhyām śilāpeṣaiḥ
Dativeśilāpeṣāya śilāpeṣābhyām śilāpeṣebhyaḥ
Ablativeśilāpeṣāt śilāpeṣābhyām śilāpeṣebhyaḥ
Genitiveśilāpeṣasya śilāpeṣayoḥ śilāpeṣāṇām
Locativeśilāpeṣe śilāpeṣayoḥ śilāpeṣeṣu

Compound śilāpeṣa -

Adverb -śilāpeṣam -śilāpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria