Declension table of śilāpaṭṭaka

Deva

MasculineSingularDualPlural
Nominativeśilāpaṭṭakaḥ śilāpaṭṭakau śilāpaṭṭakāḥ
Vocativeśilāpaṭṭaka śilāpaṭṭakau śilāpaṭṭakāḥ
Accusativeśilāpaṭṭakam śilāpaṭṭakau śilāpaṭṭakān
Instrumentalśilāpaṭṭakena śilāpaṭṭakābhyām śilāpaṭṭakaiḥ
Dativeśilāpaṭṭakāya śilāpaṭṭakābhyām śilāpaṭṭakebhyaḥ
Ablativeśilāpaṭṭakāt śilāpaṭṭakābhyām śilāpaṭṭakebhyaḥ
Genitiveśilāpaṭṭakasya śilāpaṭṭakayoḥ śilāpaṭṭakānām
Locativeśilāpaṭṭake śilāpaṭṭakayoḥ śilāpaṭṭakeṣu

Compound śilāpaṭṭaka -

Adverb -śilāpaṭṭakam -śilāpaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria