Declension table of ?śilānyāsapaddhati

Deva

FeminineSingularDualPlural
Nominativeśilānyāsapaddhatiḥ śilānyāsapaddhatī śilānyāsapaddhatayaḥ
Vocativeśilānyāsapaddhate śilānyāsapaddhatī śilānyāsapaddhatayaḥ
Accusativeśilānyāsapaddhatim śilānyāsapaddhatī śilānyāsapaddhatīḥ
Instrumentalśilānyāsapaddhatyā śilānyāsapaddhatibhyām śilānyāsapaddhatibhiḥ
Dativeśilānyāsapaddhatyai śilānyāsapaddhataye śilānyāsapaddhatibhyām śilānyāsapaddhatibhyaḥ
Ablativeśilānyāsapaddhatyāḥ śilānyāsapaddhateḥ śilānyāsapaddhatibhyām śilānyāsapaddhatibhyaḥ
Genitiveśilānyāsapaddhatyāḥ śilānyāsapaddhateḥ śilānyāsapaddhatyoḥ śilānyāsapaddhatīnām
Locativeśilānyāsapaddhatyām śilānyāsapaddhatau śilānyāsapaddhatyoḥ śilānyāsapaddhatiṣu

Compound śilānyāsapaddhati -

Adverb -śilānyāsapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria