Declension table of śilānta

Deva

MasculineSingularDualPlural
Nominativeśilāntaḥ śilāntau śilāntāḥ
Vocativeśilānta śilāntau śilāntāḥ
Accusativeśilāntam śilāntau śilāntān
Instrumentalśilāntena śilāntābhyām śilāntaiḥ
Dativeśilāntāya śilāntābhyām śilāntebhyaḥ
Ablativeśilāntāt śilāntābhyām śilāntebhyaḥ
Genitiveśilāntasya śilāntayoḥ śilāntānām
Locativeśilānte śilāntayoḥ śilānteṣu

Compound śilānta -

Adverb -śilāntam -śilāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria