Declension table of ?śilānīḍa

Deva

MasculineSingularDualPlural
Nominativeśilānīḍaḥ śilānīḍau śilānīḍāḥ
Vocativeśilānīḍa śilānīḍau śilānīḍāḥ
Accusativeśilānīḍam śilānīḍau śilānīḍān
Instrumentalśilānīḍena śilānīḍābhyām śilānīḍaiḥ śilānīḍebhiḥ
Dativeśilānīḍāya śilānīḍābhyām śilānīḍebhyaḥ
Ablativeśilānīḍāt śilānīḍābhyām śilānīḍebhyaḥ
Genitiveśilānīḍasya śilānīḍayoḥ śilānīḍānām
Locativeśilānīḍe śilānīḍayoḥ śilānīḍeṣu

Compound śilānīḍa -

Adverb -śilānīḍam -śilānīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria