Declension table of ?śilāmala

Deva

NeuterSingularDualPlural
Nominativeśilāmalam śilāmale śilāmalāni
Vocativeśilāmala śilāmale śilāmalāni
Accusativeśilāmalam śilāmale śilāmalāni
Instrumentalśilāmalena śilāmalābhyām śilāmalaiḥ
Dativeśilāmalāya śilāmalābhyām śilāmalebhyaḥ
Ablativeśilāmalāt śilāmalābhyām śilāmalebhyaḥ
Genitiveśilāmalasya śilāmalayoḥ śilāmalānām
Locativeśilāmale śilāmalayoḥ śilāmaleṣu

Compound śilāmala -

Adverb -śilāmalam -śilāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria