Declension table of ?śilākarṇī

Deva

FeminineSingularDualPlural
Nominativeśilākarṇī śilākarṇyau śilākarṇyaḥ
Vocativeśilākarṇi śilākarṇyau śilākarṇyaḥ
Accusativeśilākarṇīm śilākarṇyau śilākarṇīḥ
Instrumentalśilākarṇyā śilākarṇībhyām śilākarṇībhiḥ
Dativeśilākarṇyai śilākarṇībhyām śilākarṇībhyaḥ
Ablativeśilākarṇyāḥ śilākarṇībhyām śilākarṇībhyaḥ
Genitiveśilākarṇyāḥ śilākarṇyoḥ śilākarṇīnām
Locativeśilākarṇyām śilākarṇyoḥ śilākarṇīṣu

Compound śilākarṇi - śilākarṇī -

Adverb -śilākarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria