Declension table of śilājatu

Deva

NeuterSingularDualPlural
Nominativeśilājatu śilājatunī śilājatūni
Vocativeśilājatu śilājatunī śilājatūni
Accusativeśilājatu śilājatunī śilājatūni
Instrumentalśilājatunā śilājatubhyām śilājatubhiḥ
Dativeśilājatune śilājatubhyām śilājatubhyaḥ
Ablativeśilājatunaḥ śilājatubhyām śilājatubhyaḥ
Genitiveśilājatunaḥ śilājatunoḥ śilājatūnām
Locativeśilājatuni śilājatunoḥ śilājatuṣu

Compound śilājatu -

Adverb -śilājatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria