Declension table of ?śilāja

Deva

MasculineSingularDualPlural
Nominativeśilājaḥ śilājau śilājāḥ
Vocativeśilāja śilājau śilājāḥ
Accusativeśilājam śilājau śilājān
Instrumentalśilājena śilājābhyām śilājaiḥ śilājebhiḥ
Dativeśilājāya śilājābhyām śilājebhyaḥ
Ablativeśilājāt śilājābhyām śilājebhyaḥ
Genitiveśilājasya śilājayoḥ śilājānām
Locativeśilāje śilājayoḥ śilājeṣu

Compound śilāja -

Adverb -śilājam -śilājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria