Declension table of śilāhva

Deva

NeuterSingularDualPlural
Nominativeśilāhvam śilāhve śilāhvāni
Vocativeśilāhva śilāhve śilāhvāni
Accusativeśilāhvam śilāhve śilāhvāni
Instrumentalśilāhvena śilāhvābhyām śilāhvaiḥ
Dativeśilāhvāya śilāhvābhyām śilāhvebhyaḥ
Ablativeśilāhvāt śilāhvābhyām śilāhvebhyaḥ
Genitiveśilāhvasya śilāhvayoḥ śilāhvānām
Locativeśilāhve śilāhvayoḥ śilāhveṣu

Compound śilāhva -

Adverb -śilāhvam -śilāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria