Declension table of ?śilāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeśilāhāriṇī śilāhāriṇyau śilāhāriṇyaḥ
Vocativeśilāhāriṇi śilāhāriṇyau śilāhāriṇyaḥ
Accusativeśilāhāriṇīm śilāhāriṇyau śilāhāriṇīḥ
Instrumentalśilāhāriṇyā śilāhāriṇībhyām śilāhāriṇībhiḥ
Dativeśilāhāriṇyai śilāhāriṇībhyām śilāhāriṇībhyaḥ
Ablativeśilāhāriṇyāḥ śilāhāriṇībhyām śilāhāriṇībhyaḥ
Genitiveśilāhāriṇyāḥ śilāhāriṇyoḥ śilāhāriṇīnām
Locativeśilāhāriṇyām śilāhāriṇyoḥ śilāhāriṇīṣu

Compound śilāhāriṇi - śilāhāriṇī -

Adverb -śilāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria