Declension table of ?śilāghanā

Deva

FeminineSingularDualPlural
Nominativeśilāghanā śilāghane śilāghanāḥ
Vocativeśilāghane śilāghane śilāghanāḥ
Accusativeśilāghanām śilāghane śilāghanāḥ
Instrumentalśilāghanayā śilāghanābhyām śilāghanābhiḥ
Dativeśilāghanāyai śilāghanābhyām śilāghanābhyaḥ
Ablativeśilāghanāyāḥ śilāghanābhyām śilāghanābhyaḥ
Genitiveśilāghanāyāḥ śilāghanayoḥ śilāghanānām
Locativeśilāghanāyām śilāghanayoḥ śilāghanāsu

Adverb -śilāghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria