Declension table of ?śilāghana

Deva

MasculineSingularDualPlural
Nominativeśilāghanaḥ śilāghanau śilāghanāḥ
Vocativeśilāghana śilāghanau śilāghanāḥ
Accusativeśilāghanam śilāghanau śilāghanān
Instrumentalśilāghanena śilāghanābhyām śilāghanaiḥ śilāghanebhiḥ
Dativeśilāghanāya śilāghanābhyām śilāghanebhyaḥ
Ablativeśilāghanāt śilāghanābhyām śilāghanebhyaḥ
Genitiveśilāghanasya śilāghanayoḥ śilāghanānām
Locativeśilāghane śilāghanayoḥ śilāghaneṣu

Compound śilāghana -

Adverb -śilāghanam -śilāghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria