Declension table of ?śilāgṛha

Deva

NeuterSingularDualPlural
Nominativeśilāgṛham śilāgṛhe śilāgṛhāṇi
Vocativeśilāgṛha śilāgṛhe śilāgṛhāṇi
Accusativeśilāgṛham śilāgṛhe śilāgṛhāṇi
Instrumentalśilāgṛheṇa śilāgṛhābhyām śilāgṛhaiḥ
Dativeśilāgṛhāya śilāgṛhābhyām śilāgṛhebhyaḥ
Ablativeśilāgṛhāt śilāgṛhābhyām śilāgṛhebhyaḥ
Genitiveśilāgṛhasya śilāgṛhayoḥ śilāgṛhāṇām
Locativeśilāgṛhe śilāgṛhayoḥ śilāgṛheṣu

Compound śilāgṛha -

Adverb -śilāgṛham -śilāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria