Declension table of śilāditya

Deva

MasculineSingularDualPlural
Nominativeśilādityaḥ śilādityau śilādityāḥ
Vocativeśilāditya śilādityau śilādityāḥ
Accusativeśilādityam śilādityau śilādityān
Instrumentalśilādityena śilādityābhyām śilādityaiḥ
Dativeśilādityāya śilādityābhyām śilādityebhyaḥ
Ablativeśilādityāt śilādityābhyām śilādityebhyaḥ
Genitiveśilādityasya śilādityayoḥ śilādityānām
Locativeśilāditye śilādityayoḥ śilādityeṣu

Compound śilāditya -

Adverb -śilādityam -śilādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria