Declension table of ?śilādāna

Deva

NeuterSingularDualPlural
Nominativeśilādānam śilādāne śilādānāni
Vocativeśilādāna śilādāne śilādānāni
Accusativeśilādānam śilādāne śilādānāni
Instrumentalśilādānena śilādānābhyām śilādānaiḥ
Dativeśilādānāya śilādānābhyām śilādānebhyaḥ
Ablativeśilādānāt śilādānābhyām śilādānebhyaḥ
Genitiveśilādānasya śilādānayoḥ śilādānānām
Locativeśilādāne śilādānayoḥ śilādāneṣu

Compound śilādāna -

Adverb -śilādānam -śilādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria