Declension table of ?śilāda

Deva

MasculineSingularDualPlural
Nominativeśilādaḥ śilādau śilādāḥ
Vocativeśilāda śilādau śilādāḥ
Accusativeśilādam śilādau śilādān
Instrumentalśilādena śilādābhyām śilādaiḥ śilādebhiḥ
Dativeśilādāya śilādābhyām śilādebhyaḥ
Ablativeśilādāt śilādābhyām śilādebhyaḥ
Genitiveśilādasya śilādayoḥ śilādānām
Locativeśilāde śilādayoḥ śilādeṣu

Compound śilāda -

Adverb -śilādam -śilādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria