Declension table of śilācaya

Deva

MasculineSingularDualPlural
Nominativeśilācayaḥ śilācayau śilācayāḥ
Vocativeśilācaya śilācayau śilācayāḥ
Accusativeśilācayam śilācayau śilācayān
Instrumentalśilācayena śilācayābhyām śilācayaiḥ
Dativeśilācayāya śilācayābhyām śilācayebhyaḥ
Ablativeśilācayāt śilācayābhyām śilācayebhyaḥ
Genitiveśilācayasya śilācayayoḥ śilācayānām
Locativeśilācaye śilācayayoḥ śilācayeṣu

Compound śilācaya -

Adverb -śilācayam -śilācayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria