Declension table of ?śilācaya

Deva

MasculineSingularDualPlural
Nominativeśilācayaḥ śilācayau śilācayāḥ
Vocativeśilācaya śilācayau śilācayāḥ
Accusativeśilācayam śilācayau śilācayān
Instrumentalśilācayena śilācayābhyām śilācayaiḥ śilācayebhiḥ
Dativeśilācayāya śilācayābhyām śilācayebhyaḥ
Ablativeśilācayāt śilācayābhyām śilācayebhyaḥ
Genitiveśilācayasya śilācayayoḥ śilācayānām
Locativeśilācaye śilācayayoḥ śilācayeṣu

Compound śilācaya -

Adverb -śilācayam -śilācayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria