Declension table of ?śilābhava

Deva

NeuterSingularDualPlural
Nominativeśilābhavam śilābhave śilābhavāni
Vocativeśilābhava śilābhave śilābhavāni
Accusativeśilābhavam śilābhave śilābhavāni
Instrumentalśilābhavena śilābhavābhyām śilābhavaiḥ
Dativeśilābhavāya śilābhavābhyām śilābhavebhyaḥ
Ablativeśilābhavāt śilābhavābhyām śilābhavebhyaḥ
Genitiveśilābhavasya śilābhavayoḥ śilābhavānām
Locativeśilābhave śilābhavayoḥ śilābhaveṣu

Compound śilābhava -

Adverb -śilābhavam -śilābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria