Declension table of śilābandha

Deva

MasculineSingularDualPlural
Nominativeśilābandhaḥ śilābandhau śilābandhāḥ
Vocativeśilābandha śilābandhau śilābandhāḥ
Accusativeśilābandham śilābandhau śilābandhān
Instrumentalśilābandhena śilābandhābhyām śilābandhaiḥ
Dativeśilābandhāya śilābandhābhyām śilābandhebhyaḥ
Ablativeśilābandhāt śilābandhābhyām śilābandhebhyaḥ
Genitiveśilābandhasya śilābandhayoḥ śilābandhānām
Locativeśilābandhe śilābandhayoḥ śilābandheṣu

Compound śilābandha -

Adverb -śilābandham -śilābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria