Declension table of ?śilāṭaka

Deva

MasculineSingularDualPlural
Nominativeśilāṭakaḥ śilāṭakau śilāṭakāḥ
Vocativeśilāṭaka śilāṭakau śilāṭakāḥ
Accusativeśilāṭakam śilāṭakau śilāṭakān
Instrumentalśilāṭakena śilāṭakābhyām śilāṭakaiḥ śilāṭakebhiḥ
Dativeśilāṭakāya śilāṭakābhyām śilāṭakebhyaḥ
Ablativeśilāṭakāt śilāṭakābhyām śilāṭakebhyaḥ
Genitiveśilāṭakasya śilāṭakayoḥ śilāṭakānām
Locativeśilāṭake śilāṭakayoḥ śilāṭakeṣu

Compound śilāṭaka -

Adverb -śilāṭakam -śilāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria