Declension table of ?śikyavat

Deva

NeuterSingularDualPlural
Nominativeśikyavat śikyavantī śikyavatī śikyavanti
Vocativeśikyavat śikyavantī śikyavatī śikyavanti
Accusativeśikyavat śikyavantī śikyavatī śikyavanti
Instrumentalśikyavatā śikyavadbhyām śikyavadbhiḥ
Dativeśikyavate śikyavadbhyām śikyavadbhyaḥ
Ablativeśikyavataḥ śikyavadbhyām śikyavadbhyaḥ
Genitiveśikyavataḥ śikyavatoḥ śikyavatām
Locativeśikyavati śikyavatoḥ śikyavatsu

Adverb -śikyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria