Declension table of śikyapāśa

Deva

MasculineSingularDualPlural
Nominativeśikyapāśaḥ śikyapāśau śikyapāśāḥ
Vocativeśikyapāśa śikyapāśau śikyapāśāḥ
Accusativeśikyapāśam śikyapāśau śikyapāśān
Instrumentalśikyapāśena śikyapāśābhyām śikyapāśaiḥ
Dativeśikyapāśāya śikyapāśābhyām śikyapāśebhyaḥ
Ablativeśikyapāśāt śikyapāśābhyām śikyapāśebhyaḥ
Genitiveśikyapāśasya śikyapāśayoḥ śikyapāśānām
Locativeśikyapāśe śikyapāśayoḥ śikyapāśeṣu

Compound śikyapāśa -

Adverb -śikyapāśam -śikyapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria