Declension table of ?śikyākṛta

Deva

NeuterSingularDualPlural
Nominativeśikyākṛtam śikyākṛte śikyākṛtāni
Vocativeśikyākṛta śikyākṛte śikyākṛtāni
Accusativeśikyākṛtam śikyākṛte śikyākṛtāni
Instrumentalśikyākṛtena śikyākṛtābhyām śikyākṛtaiḥ
Dativeśikyākṛtāya śikyākṛtābhyām śikyākṛtebhyaḥ
Ablativeśikyākṛtāt śikyākṛtābhyām śikyākṛtebhyaḥ
Genitiveśikyākṛtasya śikyākṛtayoḥ śikyākṛtānām
Locativeśikyākṛte śikyākṛtayoḥ śikyākṛteṣu

Compound śikyākṛta -

Adverb -śikyākṛtam -śikyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria