Declension table of śikyākṛta

Deva

MasculineSingularDualPlural
Nominativeśikyākṛtaḥ śikyākṛtau śikyākṛtāḥ
Vocativeśikyākṛta śikyākṛtau śikyākṛtāḥ
Accusativeśikyākṛtam śikyākṛtau śikyākṛtān
Instrumentalśikyākṛtena śikyākṛtābhyām śikyākṛtaiḥ
Dativeśikyākṛtāya śikyākṛtābhyām śikyākṛtebhyaḥ
Ablativeśikyākṛtāt śikyākṛtābhyām śikyākṛtebhyaḥ
Genitiveśikyākṛtasya śikyākṛtayoḥ śikyākṛtānām
Locativeśikyākṛte śikyākṛtayoḥ śikyākṛteṣu

Compound śikyākṛta -

Adverb -śikyākṛtam -śikyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria