Declension table of ?śikyādhāra

Deva

MasculineSingularDualPlural
Nominativeśikyādhāraḥ śikyādhārau śikyādhārāḥ
Vocativeśikyādhāra śikyādhārau śikyādhārāḥ
Accusativeśikyādhāram śikyādhārau śikyādhārān
Instrumentalśikyādhāreṇa śikyādhārābhyām śikyādhāraiḥ śikyādhārebhiḥ
Dativeśikyādhārāya śikyādhārābhyām śikyādhārebhyaḥ
Ablativeśikyādhārāt śikyādhārābhyām śikyādhārebhyaḥ
Genitiveśikyādhārasya śikyādhārayoḥ śikyādhārāṇām
Locativeśikyādhāre śikyādhārayoḥ śikyādhāreṣu

Compound śikyādhāra -

Adverb -śikyādhāram -śikyādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria