Declension table of ?śikvan

Deva

NeuterSingularDualPlural
Nominativeśikva śikvnī śikvanī śikvāni
Vocativeśikvan śikva śikvnī śikvanī śikvāni
Accusativeśikva śikvnī śikvanī śikvāni
Instrumentalśikvanā śikvabhyām śikvabhiḥ
Dativeśikvane śikvabhyām śikvabhyaḥ
Ablativeśikvanaḥ śikvabhyām śikvabhyaḥ
Genitiveśikvanaḥ śikvanoḥ śikvanām
Locativeśikvani śikvanoḥ śikvasu

Compound śikva -

Adverb -śikva -śikvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria