Declension table of ?śikva

Deva

MasculineSingularDualPlural
Nominativeśikvaḥ śikvau śikvāḥ
Vocativeśikva śikvau śikvāḥ
Accusativeśikvam śikvau śikvān
Instrumentalśikvena śikvābhyām śikvaiḥ śikvebhiḥ
Dativeśikvāya śikvābhyām śikvebhyaḥ
Ablativeśikvāt śikvābhyām śikvebhyaḥ
Genitiveśikvasya śikvayoḥ śikvānām
Locativeśikve śikvayoḥ śikveṣu

Compound śikva -

Adverb -śikvam -śikvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria