Declension table of śikhopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśikhopaniṣat śikhopaniṣadau śikhopaniṣadaḥ
Vocativeśikhopaniṣat śikhopaniṣadau śikhopaniṣadaḥ
Accusativeśikhopaniṣadam śikhopaniṣadau śikhopaniṣadaḥ
Instrumentalśikhopaniṣadā śikhopaniṣadbhyām śikhopaniṣadbhiḥ
Dativeśikhopaniṣade śikhopaniṣadbhyām śikhopaniṣadbhyaḥ
Ablativeśikhopaniṣadaḥ śikhopaniṣadbhyām śikhopaniṣadbhyaḥ
Genitiveśikhopaniṣadaḥ śikhopaniṣadoḥ śikhopaniṣadām
Locativeśikhopaniṣadi śikhopaniṣadoḥ śikhopaniṣatsu

Compound śikhopaniṣat -

Adverb -śikhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria