Declension table of ?śikhiśikhā

Deva

FeminineSingularDualPlural
Nominativeśikhiśikhā śikhiśikhe śikhiśikhāḥ
Vocativeśikhiśikhe śikhiśikhe śikhiśikhāḥ
Accusativeśikhiśikhām śikhiśikhe śikhiśikhāḥ
Instrumentalśikhiśikhayā śikhiśikhābhyām śikhiśikhābhiḥ
Dativeśikhiśikhāyai śikhiśikhābhyām śikhiśikhābhyaḥ
Ablativeśikhiśikhāyāḥ śikhiśikhābhyām śikhiśikhābhyaḥ
Genitiveśikhiśikhāyāḥ śikhiśikhayoḥ śikhiśikhānām
Locativeśikhiśikhāyām śikhiśikhayoḥ śikhiśikhāsu

Adverb -śikhiśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria